Tuesday, August 18, 2009

वन्दे मातरम् | वन्दे मातरम्

वन्दे मातरम् | वन्दे मातरम् 

सुजलां सुफलां मलयजशीतलाम्

शस्यशामलां मातरम् । 

शुभ्रज्योत्स्नापुलकितयामिनीं 

फुल्लकुसुमितद्रुमदलशोभिनीं 

सुहासिनीं सुमधुर भाषिणीं

सुखदां वरदां मातरम् ।। १ ।। वन्दे मातरम् ।


कोटि-कोटि-कण्ठ-कल-कल-निनाद-कराले

कोटि-कोटि-भुजैर्धृत-खरकरवाले, 

अबला केन मा एत बले ।

बहुबलधारिणीं नमामि तारिणीं 

रिपुदलवारिणीं मातरम् ।। २ ।। वन्दे मातरम् ।


तुमि विद्या, तुमि धर्म 

तुमि हृदि, तुमि मर्म

त्वं हि प्राणा: शरीरे 

बाहुते तुमि मा शक्ति, 

हृदये तुमि मा भक्ति, 

तोमारई प्रतिमा गडि 

मन्दिरे-मन्दिरे मातरम् ।। ३ ।। वन्दे मातरम् ।


त्वं हि दुर्गा दशप्रहरणधारिणी 

कमला कमलदलविहारिणी

वाणी विद्यादायिनी, नमामि त्वाम् 

नमामि कमलां अमलां अतुलां 

सुजलां सुफलां मातरम् ।। ४ ।। वन्दे मातरम् ।


श्यामलां सरलां सुस्मितां भूषितां 

धरणीं भरणीं मातरम् ।। ५ ।। वन्दे मातरम् ।।

--
Nishant Gor
Bhuj Kutch
Contact +91 9428220471
www.kutchastronomyclub.blogspot.com
www.nishantgor.blogspot.com
www.kutchtour.blogspot.com


¨`•.•´¨) Always
`•.¸(¨`•.•´¨) Keep
(¨`•.•´¨)¸.•´ Smiling!
`•.¸.•´

No comments:

Post a Comment